वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: वामदेवो गौतमः छन्द: गायत्री स्वर: षड्जः काण्ड:

क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः । दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥६८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥६८३॥

मन्त्र उच्चारण
पद पाठ

कः꣡ । त्वा꣣ । सत्यः꣢ । म꣡दा꣢꣯नाम् । म꣡ꣳहि꣢꣯ष्ठः । म꣣त्सत् । अ꣡न्ध꣢꣯सः । दृ꣣ढा꣢ । चि꣣त् । आरु꣡जे꣢ । आ꣣ । रु꣡जे꣢꣯ । व꣡सु꣢꣯ ॥६८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 683 | (कौथोम) 1 » 1 » 12 » 2 | (रानायाणीय) 1 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

पूर्व मन्त्र में जीवात्मा के बल को स्मरण करके अगले मन्त्र में परमात्मा की महिमा का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे मेरे अन्तरात्मन् ! (कः) सुन्दर, सबसे बड़ा तथा सुखस्वरूप, (सत्यः) सत्यमय, (मदानाम्) आनन्दों का (मंहिष्ठः) सबसे अधिक दाता इन्द्र परमेश्वर (त्वा) तुझे (अन्धसः) आनन्द रस से (मत्सत्) आनन्दित करे और वह (दृढा चित्) दृढ़ से दृढ़ विघ्न-बाधा आदियों को (आरुजे) छिन्न-भिन्न करने के लिए (वसु) शक्तिरूप ऐश्वर्य प्रदान करे ॥२॥

भावार्थभाषाः -

जीवात्मा परमात्मा द्वारा दिये हुए बल और आनन्द से ही बली और आनन्दवान् बनता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

पूर्वमन्त्रे जीवात्मनो बलं स्मृत्वाऽथ परमात्मनो महिमानमाह।

पदार्थान्वयभाषाः -

हे मदीय आत्मन् ! (कः) कमनीयः सर्वातिक्रान्तः, सुखस्वरूपश्च। [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२।] (सत्यः) सत्यमयः, (मदानाम्) आनन्दानाम् (मंहिष्ठः) अतिशयेन दाता (इन्द्रः) परमेश्वरः। [मंहतिः दानकर्मा। निघं० ३।२०। अतिशयेन मंहिता मंहिष्ठः। तुरिष्ठेमेयस्सु अ० ६।४।१५४ इति तृचो लोपः।] (त्वा) त्वाम् (अन्धसः) आनन्दरसात् (मत्सत्) आनन्दयेत्। [मदी हर्षे धातोर्लेटि रूपम्।] अपि च सः (दृढा चित्) दृढानि अपि विघ्नबाधादीनि (आरुजे) आ समन्तात् भङ्क्तुम् (वसु) शक्तिरूपम् ऐश्वर्यं प्रयच्छेदिति शेषः ॥२॥२

भावार्थभाषाः -

जीवात्मा परमात्मना प्रदत्तेनैव बलेनानन्देन च बलवानानन्दवाँश्च जायते ॥२॥

टिप्पणी: १. ऋ० ४।३१।२, य० २७।४०, ३६।५, अथ० २०।१२४।२। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ब्रह्मचर्यादिधर्माचरणपक्षे, यजुर्भाष्ये च क्रमशो विद्वत्पक्षे परमेश्वरपक्षे च व्याख्यातवान्।